Declension table of ?pretavāhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pretavāhitaḥ | pretavāhitau | pretavāhitāḥ |
Vocative | pretavāhita | pretavāhitau | pretavāhitāḥ |
Accusative | pretavāhitam | pretavāhitau | pretavāhitān |
Instrumental | pretavāhitena | pretavāhitābhyām | pretavāhitaiḥ pretavāhitebhiḥ |
Dative | pretavāhitāya | pretavāhitābhyām | pretavāhitebhyaḥ |
Ablative | pretavāhitāt | pretavāhitābhyām | pretavāhitebhyaḥ |
Genitive | pretavāhitasya | pretavāhitayoḥ | pretavāhitānām |
Locative | pretavāhite | pretavāhitayoḥ | pretavāhiteṣu |