Declension table of ?prekṣākārinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prekṣākārī | prekṣākāriṇau | prekṣākāriṇaḥ |
Vocative | prekṣākārin | prekṣākāriṇau | prekṣākāriṇaḥ |
Accusative | prekṣākāriṇam | prekṣākāriṇau | prekṣākāriṇaḥ |
Instrumental | prekṣākāriṇā | prekṣākāribhyām | prekṣākāribhiḥ |
Dative | prekṣākāriṇe | prekṣākāribhyām | prekṣākāribhyaḥ |
Ablative | prekṣākāriṇaḥ | prekṣākāribhyām | prekṣākāribhyaḥ |
Genitive | prekṣākāriṇaḥ | prekṣākāriṇoḥ | prekṣākāriṇām |
Locative | prekṣākāriṇi | prekṣākāriṇoḥ | prekṣākāriṣu |