Declension table of ?prauḍhapuṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prauḍhapuṣpaḥ | prauḍhapuṣpau | prauḍhapuṣpāḥ |
Vocative | prauḍhapuṣpa | prauḍhapuṣpau | prauḍhapuṣpāḥ |
Accusative | prauḍhapuṣpam | prauḍhapuṣpau | prauḍhapuṣpān |
Instrumental | prauḍhapuṣpeṇa | prauḍhapuṣpābhyām | prauḍhapuṣpaiḥ prauḍhapuṣpebhiḥ |
Dative | prauḍhapuṣpāya | prauḍhapuṣpābhyām | prauḍhapuṣpebhyaḥ |
Ablative | prauḍhapuṣpāt | prauḍhapuṣpābhyām | prauḍhapuṣpebhyaḥ |
Genitive | prauḍhapuṣpasya | prauḍhapuṣpayoḥ | prauḍhapuṣpāṇām |
Locative | prauḍhapuṣpe | prauḍhapuṣpayoḥ | prauḍhapuṣpeṣu |