Declension table of ?prauḍhadordaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prauḍhadordaṇḍaḥ | prauḍhadordaṇḍau | prauḍhadordaṇḍāḥ |
Vocative | prauḍhadordaṇḍa | prauḍhadordaṇḍau | prauḍhadordaṇḍāḥ |
Accusative | prauḍhadordaṇḍam | prauḍhadordaṇḍau | prauḍhadordaṇḍān |
Instrumental | prauḍhadordaṇḍena | prauḍhadordaṇḍābhyām | prauḍhadordaṇḍaiḥ prauḍhadordaṇḍebhiḥ |
Dative | prauḍhadordaṇḍāya | prauḍhadordaṇḍābhyām | prauḍhadordaṇḍebhyaḥ |
Ablative | prauḍhadordaṇḍāt | prauḍhadordaṇḍābhyām | prauḍhadordaṇḍebhyaḥ |
Genitive | prauḍhadordaṇḍasya | prauḍhadordaṇḍayoḥ | prauḍhadordaṇḍānām |
Locative | prauḍhadordaṇḍe | prauḍhadordaṇḍayoḥ | prauḍhadordaṇḍeṣu |