Declension table of ?pratyudgataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyudgataḥ | pratyudgatau | pratyudgatāḥ |
Vocative | pratyudgata | pratyudgatau | pratyudgatāḥ |
Accusative | pratyudgatam | pratyudgatau | pratyudgatān |
Instrumental | pratyudgatena | pratyudgatābhyām | pratyudgataiḥ pratyudgatebhiḥ |
Dative | pratyudgatāya | pratyudgatābhyām | pratyudgatebhyaḥ |
Ablative | pratyudgatāt | pratyudgatābhyām | pratyudgatebhyaḥ |
Genitive | pratyudgatasya | pratyudgatayoḥ | pratyudgatānām |
Locative | pratyudgate | pratyudgatayoḥ | pratyudgateṣu |