Declension table of ?pratyakṣapṛṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣapṛṣṭhaḥ | pratyakṣapṛṣṭhau | pratyakṣapṛṣṭhāḥ |
Vocative | pratyakṣapṛṣṭha | pratyakṣapṛṣṭhau | pratyakṣapṛṣṭhāḥ |
Accusative | pratyakṣapṛṣṭham | pratyakṣapṛṣṭhau | pratyakṣapṛṣṭhān |
Instrumental | pratyakṣapṛṣṭhena | pratyakṣapṛṣṭhābhyām | pratyakṣapṛṣṭhaiḥ pratyakṣapṛṣṭhebhiḥ |
Dative | pratyakṣapṛṣṭhāya | pratyakṣapṛṣṭhābhyām | pratyakṣapṛṣṭhebhyaḥ |
Ablative | pratyakṣapṛṣṭhāt | pratyakṣapṛṣṭhābhyām | pratyakṣapṛṣṭhebhyaḥ |
Genitive | pratyakṣapṛṣṭhasya | pratyakṣapṛṣṭhayoḥ | pratyakṣapṛṣṭhānām |
Locative | pratyakṣapṛṣṭhe | pratyakṣapṛṣṭhayoḥ | pratyakṣapṛṣṭheṣu |