Declension table of ?pratyagāśāpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyagāśāpatiḥ | pratyagāśāpatī | pratyagāśāpatayaḥ |
Vocative | pratyagāśāpate | pratyagāśāpatī | pratyagāśāpatayaḥ |
Accusative | pratyagāśāpatim | pratyagāśāpatī | pratyagāśāpatīn |
Instrumental | pratyagāśāpatinā | pratyagāśāpatibhyām | pratyagāśāpatibhiḥ |
Dative | pratyagāśāpataye | pratyagāśāpatibhyām | pratyagāśāpatibhyaḥ |
Ablative | pratyagāśāpateḥ | pratyagāśāpatibhyām | pratyagāśāpatibhyaḥ |
Genitive | pratyagāśāpateḥ | pratyagāśāpatyoḥ | pratyagāśāpatīnām |
Locative | pratyagāśāpatau | pratyagāśāpatyoḥ | pratyagāśāpatiṣu |