Declension table of ?pratyākṣepakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyākṣepakaḥ | pratyākṣepakau | pratyākṣepakāḥ |
Vocative | pratyākṣepaka | pratyākṣepakau | pratyākṣepakāḥ |
Accusative | pratyākṣepakam | pratyākṣepakau | pratyākṣepakān |
Instrumental | pratyākṣepakeṇa | pratyākṣepakābhyām | pratyākṣepakaiḥ pratyākṣepakebhiḥ |
Dative | pratyākṣepakāya | pratyākṣepakābhyām | pratyākṣepakebhyaḥ |
Ablative | pratyākṣepakāt | pratyākṣepakābhyām | pratyākṣepakebhyaḥ |
Genitive | pratyākṣepakasya | pratyākṣepakayoḥ | pratyākṣepakāṇām |
Locative | pratyākṣepake | pratyākṣepakayoḥ | pratyākṣepakeṣu |