Declension table of ?pratiśīnavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśīnavān | pratiśīnavantau | pratiśīnavantaḥ |
Vocative | pratiśīnavan | pratiśīnavantau | pratiśīnavantaḥ |
Accusative | pratiśīnavantam | pratiśīnavantau | pratiśīnavataḥ |
Instrumental | pratiśīnavatā | pratiśīnavadbhyām | pratiśīnavadbhiḥ |
Dative | pratiśīnavate | pratiśīnavadbhyām | pratiśīnavadbhyaḥ |
Ablative | pratiśīnavataḥ | pratiśīnavadbhyām | pratiśīnavadbhyaḥ |
Genitive | pratiśīnavataḥ | pratiśīnavatoḥ | pratiśīnavatām |
Locative | pratiśīnavati | pratiśīnavatoḥ | pratiśīnavatsu |