Declension table of ?pratisāmanta

Deva

MasculineSingularDualPlural
Nominativepratisāmantaḥ pratisāmantau pratisāmantāḥ
Vocativepratisāmanta pratisāmantau pratisāmantāḥ
Accusativepratisāmantam pratisāmantau pratisāmantān
Instrumentalpratisāmantena pratisāmantābhyām pratisāmantaiḥ pratisāmantebhiḥ
Dativepratisāmantāya pratisāmantābhyām pratisāmantebhyaḥ
Ablativepratisāmantāt pratisāmantābhyām pratisāmantebhyaḥ
Genitivepratisāmantasya pratisāmantayoḥ pratisāmantānām
Locativepratisāmante pratisāmantayoḥ pratisāmanteṣu

Compound pratisāmanta -

Adverb -pratisāmantam -pratisāmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria