Declension table of ?pratipāduka

Deva

MasculineSingularDualPlural
Nominativepratipādukaḥ pratipādukau pratipādukāḥ
Vocativepratipāduka pratipādukau pratipādukāḥ
Accusativepratipādukam pratipādukau pratipādukān
Instrumentalpratipādukena pratipādukābhyām pratipādukaiḥ pratipādukebhiḥ
Dativepratipādukāya pratipādukābhyām pratipādukebhyaḥ
Ablativepratipādukāt pratipādukābhyām pratipādukebhyaḥ
Genitivepratipādukasya pratipādukayoḥ pratipādukānām
Locativepratipāduke pratipādukayoḥ pratipādukeṣu

Compound pratipāduka -

Adverb -pratipādukam -pratipādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria