Declension table of ?pratīkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativepratīkṣaṇīyaḥ pratīkṣaṇīyau pratīkṣaṇīyāḥ
Vocativepratīkṣaṇīya pratīkṣaṇīyau pratīkṣaṇīyāḥ
Accusativepratīkṣaṇīyam pratīkṣaṇīyau pratīkṣaṇīyān
Instrumentalpratīkṣaṇīyena pratīkṣaṇīyābhyām pratīkṣaṇīyaiḥ pratīkṣaṇīyebhiḥ
Dativepratīkṣaṇīyāya pratīkṣaṇīyābhyām pratīkṣaṇīyebhyaḥ
Ablativepratīkṣaṇīyāt pratīkṣaṇīyābhyām pratīkṣaṇīyebhyaḥ
Genitivepratīkṣaṇīyasya pratīkṣaṇīyayoḥ pratīkṣaṇīyānām
Locativepratīkṣaṇīye pratīkṣaṇīyayoḥ pratīkṣaṇīyeṣu

Compound pratīkṣaṇīya -

Adverb -pratīkṣaṇīyam -pratīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria