Declension table of ?pratīkṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīkṣaṇīyaḥ | pratīkṣaṇīyau | pratīkṣaṇīyāḥ |
Vocative | pratīkṣaṇīya | pratīkṣaṇīyau | pratīkṣaṇīyāḥ |
Accusative | pratīkṣaṇīyam | pratīkṣaṇīyau | pratīkṣaṇīyān |
Instrumental | pratīkṣaṇīyena | pratīkṣaṇīyābhyām | pratīkṣaṇīyaiḥ pratīkṣaṇīyebhiḥ |
Dative | pratīkṣaṇīyāya | pratīkṣaṇīyābhyām | pratīkṣaṇīyebhyaḥ |
Ablative | pratīkṣaṇīyāt | pratīkṣaṇīyābhyām | pratīkṣaṇīyebhyaḥ |
Genitive | pratīkṣaṇīyasya | pratīkṣaṇīyayoḥ | pratīkṣaṇīyānām |
Locative | pratīkṣaṇīye | pratīkṣaṇīyayoḥ | pratīkṣaṇīyeṣu |