Declension table of ?pratighātakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratighātakṛt | pratighātakṛtau | pratighātakṛtaḥ |
Vocative | pratighātakṛt | pratighātakṛtau | pratighātakṛtaḥ |
Accusative | pratighātakṛtam | pratighātakṛtau | pratighātakṛtaḥ |
Instrumental | pratighātakṛtā | pratighātakṛdbhyām | pratighātakṛdbhiḥ |
Dative | pratighātakṛte | pratighātakṛdbhyām | pratighātakṛdbhyaḥ |
Ablative | pratighātakṛtaḥ | pratighātakṛdbhyām | pratighātakṛdbhyaḥ |
Genitive | pratighātakṛtaḥ | pratighātakṛtoḥ | pratighātakṛtām |
Locative | pratighātakṛti | pratighātakṛtoḥ | pratighātakṛtsu |