Declension table of ?prathamotpatitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathamotpatitaḥ | prathamotpatitau | prathamotpatitāḥ |
Vocative | prathamotpatita | prathamotpatitau | prathamotpatitāḥ |
Accusative | prathamotpatitam | prathamotpatitau | prathamotpatitān |
Instrumental | prathamotpatitena | prathamotpatitābhyām | prathamotpatitaiḥ prathamotpatitebhiḥ |
Dative | prathamotpatitāya | prathamotpatitābhyām | prathamotpatitebhyaḥ |
Ablative | prathamotpatitāt | prathamotpatitābhyām | prathamotpatitebhyaḥ |
Genitive | prathamotpatitasya | prathamotpatitayoḥ | prathamotpatitānām |
Locative | prathamotpatite | prathamotpatitayoḥ | prathamotpatiteṣu |