Declension table of ?prasvāpakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasvāpakaḥ | prasvāpakau | prasvāpakāḥ |
Vocative | prasvāpaka | prasvāpakau | prasvāpakāḥ |
Accusative | prasvāpakam | prasvāpakau | prasvāpakān |
Instrumental | prasvāpakena | prasvāpakābhyām | prasvāpakaiḥ prasvāpakebhiḥ |
Dative | prasvāpakāya | prasvāpakābhyām | prasvāpakebhyaḥ |
Ablative | prasvāpakāt | prasvāpakābhyām | prasvāpakebhyaḥ |
Genitive | prasvāpakasya | prasvāpakayoḥ | prasvāpakānām |
Locative | prasvāpake | prasvāpakayoḥ | prasvāpakeṣu |