Declension table of ?prasavavikāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasavavikāraḥ | prasavavikārau | prasavavikārāḥ |
Vocative | prasavavikāra | prasavavikārau | prasavavikārāḥ |
Accusative | prasavavikāram | prasavavikārau | prasavavikārān |
Instrumental | prasavavikāreṇa | prasavavikārābhyām | prasavavikāraiḥ prasavavikārebhiḥ |
Dative | prasavavikārāya | prasavavikārābhyām | prasavavikārebhyaḥ |
Ablative | prasavavikārāt | prasavavikārābhyām | prasavavikārebhyaḥ |
Genitive | prasavavikārasya | prasavavikārayoḥ | prasavavikārāṇām |
Locative | prasavavikāre | prasavavikārayoḥ | prasavavikāreṣu |