Declension table of ?prasṛtiyāvakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasṛtiyāvakaḥ | prasṛtiyāvakau | prasṛtiyāvakāḥ |
Vocative | prasṛtiyāvaka | prasṛtiyāvakau | prasṛtiyāvakāḥ |
Accusative | prasṛtiyāvakam | prasṛtiyāvakau | prasṛtiyāvakān |
Instrumental | prasṛtiyāvakena | prasṛtiyāvakābhyām | prasṛtiyāvakaiḥ prasṛtiyāvakebhiḥ |
Dative | prasṛtiyāvakāya | prasṛtiyāvakābhyām | prasṛtiyāvakebhyaḥ |
Ablative | prasṛtiyāvakāt | prasṛtiyāvakābhyām | prasṛtiyāvakebhyaḥ |
Genitive | prasṛtiyāvakasya | prasṛtiyāvakayoḥ | prasṛtiyāvakānām |
Locative | prasṛtiyāvake | prasṛtiyāvakayoḥ | prasṛtiyāvakeṣu |