Declension table of ?pralambabhid

Deva

MasculineSingularDualPlural
Nominativepralambabhit pralambabhidau pralambabhidaḥ
Vocativepralambabhit pralambabhidau pralambabhidaḥ
Accusativepralambabhidam pralambabhidau pralambabhidaḥ
Instrumentalpralambabhidā pralambabhidbhyām pralambabhidbhiḥ
Dativepralambabhide pralambabhidbhyām pralambabhidbhyaḥ
Ablativepralambabhidaḥ pralambabhidbhyām pralambabhidbhyaḥ
Genitivepralambabhidaḥ pralambabhidoḥ pralambabhidām
Locativepralambabhidi pralambabhidoḥ pralambabhitsu

Compound pralambabhit -

Adverb -pralambabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria