Declension table of ?prajñāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prajñāvān | prajñāvantau | prajñāvantaḥ |
Vocative | prajñāvan | prajñāvantau | prajñāvantaḥ |
Accusative | prajñāvantam | prajñāvantau | prajñāvataḥ |
Instrumental | prajñāvatā | prajñāvadbhyām | prajñāvadbhiḥ |
Dative | prajñāvate | prajñāvadbhyām | prajñāvadbhyaḥ |
Ablative | prajñāvataḥ | prajñāvadbhyām | prajñāvadbhyaḥ |
Genitive | prajñāvataḥ | prajñāvatoḥ | prajñāvatām |
Locative | prajñāvati | prajñāvatoḥ | prajñāvatsu |