Declension table of ?prajñāguptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prajñāguptaḥ | prajñāguptau | prajñāguptāḥ |
Vocative | prajñāgupta | prajñāguptau | prajñāguptāḥ |
Accusative | prajñāguptam | prajñāguptau | prajñāguptān |
Instrumental | prajñāguptena | prajñāguptābhyām | prajñāguptaiḥ prajñāguptebhiḥ |
Dative | prajñāguptāya | prajñāguptābhyām | prajñāguptebhyaḥ |
Ablative | prajñāguptāt | prajñāguptābhyām | prajñāguptebhyaḥ |
Genitive | prajñāguptasya | prajñāguptayoḥ | prajñāguptānām |
Locative | prajñāgupte | prajñāguptayoḥ | prajñāgupteṣu |