Declension table of ?prahlādakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahlādakaḥ | prahlādakau | prahlādakāḥ |
Vocative | prahlādaka | prahlādakau | prahlādakāḥ |
Accusative | prahlādakam | prahlādakau | prahlādakān |
Instrumental | prahlādakena | prahlādakābhyām | prahlādakaiḥ prahlādakebhiḥ |
Dative | prahlādakāya | prahlādakābhyām | prahlādakebhyaḥ |
Ablative | prahlādakāt | prahlādakābhyām | prahlādakebhyaḥ |
Genitive | prahlādakasya | prahlādakayoḥ | prahlādakānām |
Locative | prahlādake | prahlādakayoḥ | prahlādakeṣu |