Declension table of ?praharṣulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praharṣulaḥ | praharṣulau | praharṣulāḥ |
Vocative | praharṣula | praharṣulau | praharṣulāḥ |
Accusative | praharṣulam | praharṣulau | praharṣulān |
Instrumental | praharṣulena | praharṣulābhyām | praharṣulaiḥ praharṣulebhiḥ |
Dative | praharṣulāya | praharṣulābhyām | praharṣulebhyaḥ |
Ablative | praharṣulāt | praharṣulābhyām | praharṣulebhyaḥ |
Genitive | praharṣulasya | praharṣulayoḥ | praharṣulānām |
Locative | praharṣule | praharṣulayoḥ | praharṣuleṣu |