Declension table of ?pragrahavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pragrahavān | pragrahavantau | pragrahavantaḥ |
Vocative | pragrahavan | pragrahavantau | pragrahavantaḥ |
Accusative | pragrahavantam | pragrahavantau | pragrahavataḥ |
Instrumental | pragrahavatā | pragrahavadbhyām | pragrahavadbhiḥ |
Dative | pragrahavate | pragrahavadbhyām | pragrahavadbhyaḥ |
Ablative | pragrahavataḥ | pragrahavadbhyām | pragrahavadbhyaḥ |
Genitive | pragrahavataḥ | pragrahavatoḥ | pragrahavatām |
Locative | pragrahavati | pragrahavatoḥ | pragrahavatsu |