Declension table of ?pragalitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pragalitaḥ | pragalitau | pragalitāḥ |
Vocative | pragalita | pragalitau | pragalitāḥ |
Accusative | pragalitam | pragalitau | pragalitān |
Instrumental | pragalitena | pragalitābhyām | pragalitaiḥ pragalitebhiḥ |
Dative | pragalitāya | pragalitābhyām | pragalitebhyaḥ |
Ablative | pragalitāt | pragalitābhyām | pragalitebhyaḥ |
Genitive | pragalitasya | pragalitayoḥ | pragalitānām |
Locative | pragalite | pragalitayoḥ | pragaliteṣu |