Declension table of ?pradyumnābhyudayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradyumnābhyudayaḥ | pradyumnābhyudayau | pradyumnābhyudayāḥ |
Vocative | pradyumnābhyudaya | pradyumnābhyudayau | pradyumnābhyudayāḥ |
Accusative | pradyumnābhyudayam | pradyumnābhyudayau | pradyumnābhyudayān |
Instrumental | pradyumnābhyudayena | pradyumnābhyudayābhyām | pradyumnābhyudayaiḥ pradyumnābhyudayebhiḥ |
Dative | pradyumnābhyudayāya | pradyumnābhyudayābhyām | pradyumnābhyudayebhyaḥ |
Ablative | pradyumnābhyudayāt | pradyumnābhyudayābhyām | pradyumnābhyudayebhyaḥ |
Genitive | pradyumnābhyudayasya | pradyumnābhyudayayoḥ | pradyumnābhyudayānām |
Locative | pradyumnābhyudaye | pradyumnābhyudayayoḥ | pradyumnābhyudayeṣu |