Declension table of ?pracṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pracṛttaḥ | pracṛttau | pracṛttāḥ |
Vocative | pracṛtta | pracṛttau | pracṛttāḥ |
Accusative | pracṛttam | pracṛttau | pracṛttān |
Instrumental | pracṛttena | pracṛttābhyām | pracṛttaiḥ pracṛttebhiḥ |
Dative | pracṛttāya | pracṛttābhyām | pracṛttebhyaḥ |
Ablative | pracṛttāt | pracṛttābhyām | pracṛttebhyaḥ |
Genitive | pracṛttasya | pracṛttayoḥ | pracṛttānām |
Locative | pracṛtte | pracṛttayoḥ | pracṛtteṣu |