Declension table of ?prāyaścittikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāyaścittikaḥ | prāyaścittikau | prāyaścittikāḥ |
Vocative | prāyaścittika | prāyaścittikau | prāyaścittikāḥ |
Accusative | prāyaścittikam | prāyaścittikau | prāyaścittikān |
Instrumental | prāyaścittikena | prāyaścittikābhyām | prāyaścittikaiḥ prāyaścittikebhiḥ |
Dative | prāyaścittikāya | prāyaścittikābhyām | prāyaścittikebhyaḥ |
Ablative | prāyaścittikāt | prāyaścittikābhyām | prāyaścittikebhyaḥ |
Genitive | prāyaścittikasya | prāyaścittikayoḥ | prāyaścittikānām |
Locative | prāyaścittike | prāyaścittikayoḥ | prāyaścittikeṣu |