Declension table of ?prāvāhaṇeyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvāhaṇeyakaḥ | prāvāhaṇeyakau | prāvāhaṇeyakāḥ |
Vocative | prāvāhaṇeyaka | prāvāhaṇeyakau | prāvāhaṇeyakāḥ |
Accusative | prāvāhaṇeyakam | prāvāhaṇeyakau | prāvāhaṇeyakān |
Instrumental | prāvāhaṇeyakena | prāvāhaṇeyakābhyām | prāvāhaṇeyakaiḥ prāvāhaṇeyakebhiḥ |
Dative | prāvāhaṇeyakāya | prāvāhaṇeyakābhyām | prāvāhaṇeyakebhyaḥ |
Ablative | prāvāhaṇeyakāt | prāvāhaṇeyakābhyām | prāvāhaṇeyakebhyaḥ |
Genitive | prāvāhaṇeyakasya | prāvāhaṇeyakayoḥ | prāvāhaṇeyakānām |
Locative | prāvāhaṇeyake | prāvāhaṇeyakayoḥ | prāvāhaṇeyakeṣu |