Declension table of ?prāvṛṣijaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvṛṣijaḥ | prāvṛṣijau | prāvṛṣijāḥ |
Vocative | prāvṛṣija | prāvṛṣijau | prāvṛṣijāḥ |
Accusative | prāvṛṣijam | prāvṛṣijau | prāvṛṣijān |
Instrumental | prāvṛṣijena | prāvṛṣijābhyām | prāvṛṣijaiḥ prāvṛṣijebhiḥ |
Dative | prāvṛṣijāya | prāvṛṣijābhyām | prāvṛṣijebhyaḥ |
Ablative | prāvṛṣijāt | prāvṛṣijābhyām | prāvṛṣijebhyaḥ |
Genitive | prāvṛṣijasya | prāvṛṣijayoḥ | prāvṛṣijānām |
Locative | prāvṛṣije | prāvṛṣijayoḥ | prāvṛṣijeṣu |