Declension table of ?prātaḥsandhyāvandanavidhi

Deva

MasculineSingularDualPlural
Nominativeprātaḥsandhyāvandanavidhiḥ prātaḥsandhyāvandanavidhī prātaḥsandhyāvandanavidhayaḥ
Vocativeprātaḥsandhyāvandanavidhe prātaḥsandhyāvandanavidhī prātaḥsandhyāvandanavidhayaḥ
Accusativeprātaḥsandhyāvandanavidhim prātaḥsandhyāvandanavidhī prātaḥsandhyāvandanavidhīn
Instrumentalprātaḥsandhyāvandanavidhinā prātaḥsandhyāvandanavidhibhyām prātaḥsandhyāvandanavidhibhiḥ
Dativeprātaḥsandhyāvandanavidhaye prātaḥsandhyāvandanavidhibhyām prātaḥsandhyāvandanavidhibhyaḥ
Ablativeprātaḥsandhyāvandanavidheḥ prātaḥsandhyāvandanavidhibhyām prātaḥsandhyāvandanavidhibhyaḥ
Genitiveprātaḥsandhyāvandanavidheḥ prātaḥsandhyāvandanavidhyoḥ prātaḥsandhyāvandanavidhīnām
Locativeprātaḥsandhyāvandanavidhau prātaḥsandhyāvandanavidhyoḥ prātaḥsandhyāvandanavidhiṣu

Compound prātaḥsandhyāvandanavidhi -

Adverb -prātaḥsandhyāvandanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria