Declension table of ?prārthakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prārthakaḥ | prārthakau | prārthakāḥ |
Vocative | prārthaka | prārthakau | prārthakāḥ |
Accusative | prārthakam | prārthakau | prārthakān |
Instrumental | prārthakena | prārthakābhyām | prārthakaiḥ prārthakebhiḥ |
Dative | prārthakāya | prārthakābhyām | prārthakebhyaḥ |
Ablative | prārthakāt | prārthakābhyām | prārthakebhyaḥ |
Genitive | prārthakasya | prārthakayoḥ | prārthakānām |
Locative | prārthake | prārthakayoḥ | prārthakeṣu |