Declension table of ?prāripsitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāripsitaḥ | prāripsitau | prāripsitāḥ |
Vocative | prāripsita | prāripsitau | prāripsitāḥ |
Accusative | prāripsitam | prāripsitau | prāripsitān |
Instrumental | prāripsitena | prāripsitābhyām | prāripsitaiḥ prāripsitebhiḥ |
Dative | prāripsitāya | prāripsitābhyām | prāripsitebhyaḥ |
Ablative | prāripsitāt | prāripsitābhyām | prāripsitebhyaḥ |
Genitive | prāripsitasya | prāripsitayoḥ | prāripsitānām |
Locative | prāripsite | prāripsitayoḥ | prāripsiteṣu |