Declension table of ?prāptabījaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptabījaḥ | prāptabījau | prāptabījāḥ |
Vocative | prāptabīja | prāptabījau | prāptabījāḥ |
Accusative | prāptabījam | prāptabījau | prāptabījān |
Instrumental | prāptabījena | prāptabījābhyām | prāptabījaiḥ prāptabījebhiḥ |
Dative | prāptabījāya | prāptabījābhyām | prāptabījebhyaḥ |
Ablative | prāptabījāt | prāptabījābhyām | prāptabījebhyaḥ |
Genitive | prāptabījasya | prāptabījayoḥ | prāptabījānām |
Locative | prāptabīje | prāptabījayoḥ | prāptabījeṣu |