Declension table of ?prāmodikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāmodikaḥ | prāmodikau | prāmodikāḥ |
Vocative | prāmodika | prāmodikau | prāmodikāḥ |
Accusative | prāmodikam | prāmodikau | prāmodikān |
Instrumental | prāmodikena | prāmodikābhyām | prāmodikaiḥ prāmodikebhiḥ |
Dative | prāmodikāya | prāmodikābhyām | prāmodikebhyaḥ |
Ablative | prāmodikāt | prāmodikābhyām | prāmodikebhyaḥ |
Genitive | prāmodikasya | prāmodikayoḥ | prāmodikānām |
Locative | prāmodike | prāmodikayoḥ | prāmodikeṣu |