Declension table of ?prāmāṇyavādārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāmāṇyavādārthaḥ | prāmāṇyavādārthau | prāmāṇyavādārthāḥ |
Vocative | prāmāṇyavādārtha | prāmāṇyavādārthau | prāmāṇyavādārthāḥ |
Accusative | prāmāṇyavādārtham | prāmāṇyavādārthau | prāmāṇyavādārthān |
Instrumental | prāmāṇyavādārthena | prāmāṇyavādārthābhyām | prāmāṇyavādārthaiḥ prāmāṇyavādārthebhiḥ |
Dative | prāmāṇyavādārthāya | prāmāṇyavādārthābhyām | prāmāṇyavādārthebhyaḥ |
Ablative | prāmāṇyavādārthāt | prāmāṇyavādārthābhyām | prāmāṇyavādārthebhyaḥ |
Genitive | prāmāṇyavādārthasya | prāmāṇyavādārthayoḥ | prāmāṇyavādārthānām |
Locative | prāmāṇyavādārthe | prāmāṇyavādārthayoḥ | prāmāṇyavādārtheṣu |