Declension table of ?prāgudañc

Deva

MasculineSingularDualPlural
Nominativeprāgudaṅ prāgudañcau prāgudañcaḥ
Vocativeprāgudaṅ prāgudañcau prāgudañcaḥ
Accusativeprāgudañcam prāgudañcau prāgudīcaḥ
Instrumentalprāgudīcā prāgudagbhyām prāgudagbhiḥ
Dativeprāgudīce prāgudagbhyām prāgudagbhyaḥ
Ablativeprāgudīcaḥ prāgudagbhyām prāgudagbhyaḥ
Genitiveprāgudīcaḥ prāgudīcoḥ prāgudīcām
Locativeprāgudīci prāgudīcoḥ prāgudakṣu

Compound prāgudak -

Adverb -prāgudaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria