Declension table of ?prāgudañcDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāgudaṅ | prāgudañcau | prāgudañcaḥ |
Vocative | prāgudaṅ | prāgudañcau | prāgudañcaḥ |
Accusative | prāgudañcam | prāgudañcau | prāgudīcaḥ |
Instrumental | prāgudīcā | prāgudagbhyām | prāgudagbhiḥ |
Dative | prāgudīce | prāgudagbhyām | prāgudagbhyaḥ |
Ablative | prāgudīcaḥ | prāgudagbhyām | prāgudagbhyaḥ |
Genitive | prāgudīcaḥ | prāgudīcoḥ | prāgudīcām |
Locative | prāgudīci | prāgudīcoḥ | prāgudakṣu |