Declension table of ?prāghūrṇika

Deva

MasculineSingularDualPlural
Nominativeprāghūrṇikaḥ prāghūrṇikau prāghūrṇikāḥ
Vocativeprāghūrṇika prāghūrṇikau prāghūrṇikāḥ
Accusativeprāghūrṇikam prāghūrṇikau prāghūrṇikān
Instrumentalprāghūrṇikena prāghūrṇikābhyām prāghūrṇikaiḥ prāghūrṇikebhiḥ
Dativeprāghūrṇikāya prāghūrṇikābhyām prāghūrṇikebhyaḥ
Ablativeprāghūrṇikāt prāghūrṇikābhyām prāghūrṇikebhyaḥ
Genitiveprāghūrṇikasya prāghūrṇikayoḥ prāghūrṇikānām
Locativeprāghūrṇike prāghūrṇikayoḥ prāghūrṇikeṣu

Compound prāghūrṇika -

Adverb -prāghūrṇikam -prāghūrṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria