Declension table of ?prāghūrṇikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāghūrṇikaḥ | prāghūrṇikau | prāghūrṇikāḥ |
Vocative | prāghūrṇika | prāghūrṇikau | prāghūrṇikāḥ |
Accusative | prāghūrṇikam | prāghūrṇikau | prāghūrṇikān |
Instrumental | prāghūrṇikena | prāghūrṇikābhyām | prāghūrṇikaiḥ prāghūrṇikebhiḥ |
Dative | prāghūrṇikāya | prāghūrṇikābhyām | prāghūrṇikebhyaḥ |
Ablative | prāghūrṇikāt | prāghūrṇikābhyām | prāghūrṇikebhyaḥ |
Genitive | prāghūrṇikasya | prāghūrṇikayoḥ | prāghūrṇikānām |
Locative | prāghūrṇike | prāghūrṇikayoḥ | prāghūrṇikeṣu |