Declension table of ?prāgāyata

Deva

MasculineSingularDualPlural
Nominativeprāgāyataḥ prāgāyatau prāgāyatāḥ
Vocativeprāgāyata prāgāyatau prāgāyatāḥ
Accusativeprāgāyatam prāgāyatau prāgāyatān
Instrumentalprāgāyatena prāgāyatābhyām prāgāyataiḥ prāgāyatebhiḥ
Dativeprāgāyatāya prāgāyatābhyām prāgāyatebhyaḥ
Ablativeprāgāyatāt prāgāyatābhyām prāgāyatebhyaḥ
Genitiveprāgāyatasya prāgāyatayoḥ prāgāyatānām
Locativeprāgāyate prāgāyatayoḥ prāgāyateṣu

Compound prāgāyata -

Adverb -prāgāyatam -prāgāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria