Declension table of ?prāgāyataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāgāyataḥ | prāgāyatau | prāgāyatāḥ |
Vocative | prāgāyata | prāgāyatau | prāgāyatāḥ |
Accusative | prāgāyatam | prāgāyatau | prāgāyatān |
Instrumental | prāgāyatena | prāgāyatābhyām | prāgāyataiḥ prāgāyatebhiḥ |
Dative | prāgāyatāya | prāgāyatābhyām | prāgāyatebhyaḥ |
Ablative | prāgāyatāt | prāgāyatābhyām | prāgāyatebhyaḥ |
Genitive | prāgāyatasya | prāgāyatayoḥ | prāgāyatānām |
Locative | prāgāyate | prāgāyatayoḥ | prāgāyateṣu |