Declension table of ?prāṅśāyinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṅśāyī | prāṅśāyinau | prāṅśāyinaḥ |
Vocative | prāṅśāyin | prāṅśāyinau | prāṅśāyinaḥ |
Accusative | prāṅśāyinam | prāṅśāyinau | prāṅśāyinaḥ |
Instrumental | prāṅśāyinā | prāṅśāyibhyām | prāṅśāyibhiḥ |
Dative | prāṅśāyine | prāṅśāyibhyām | prāṅśāyibhyaḥ |
Ablative | prāṅśāyinaḥ | prāṅśāyibhyām | prāṅśāyibhyaḥ |
Genitive | prāṅśāyinaḥ | prāṅśāyinoḥ | prāṅśāyinām |
Locative | prāṅśāyini | prāṅśāyinoḥ | prāṅśāyiṣu |