Declension table of ?prādityaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prādityaḥ | prādityau | prādityāḥ |
Vocative | prāditya | prādityau | prādityāḥ |
Accusative | prādityam | prādityau | prādityān |
Instrumental | prādityena | prādityābhyām | prādityaiḥ prādityebhiḥ |
Dative | prādityāya | prādityābhyām | prādityebhyaḥ |
Ablative | prādityāt | prādityābhyām | prādityebhyaḥ |
Genitive | prādityasya | prādityayoḥ | prādityānām |
Locative | prāditye | prādityayoḥ | prādityeṣu |