Declension table of ?prādhvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prādhvaḥ | prādhvau | prādhvāḥ |
Vocative | prādhva | prādhvau | prādhvāḥ |
Accusative | prādhvam | prādhvau | prādhvān |
Instrumental | prādhvena | prādhvābhyām | prādhvaiḥ prādhvebhiḥ |
Dative | prādhvāya | prādhvābhyām | prādhvebhyaḥ |
Ablative | prādhvāt | prādhvābhyām | prādhvebhyaḥ |
Genitive | prādhvasya | prādhvayoḥ | prādhvānām |
Locative | prādhve | prādhvayoḥ | prādhveṣu |