Declension table of ?prādhītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prādhītaḥ | prādhītau | prādhītāḥ |
Vocative | prādhīta | prādhītau | prādhītāḥ |
Accusative | prādhītam | prādhītau | prādhītān |
Instrumental | prādhītena | prādhītābhyām | prādhītaiḥ prādhītebhiḥ |
Dative | prādhītāya | prādhītābhyām | prādhītebhyaḥ |
Ablative | prādhītāt | prādhītābhyām | prādhītebhyaḥ |
Genitive | prādhītasya | prādhītayoḥ | prādhītānām |
Locative | prādhīte | prādhītayoḥ | prādhīteṣu |