Declension table of ?prācetasastavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prācetasastavaḥ | prācetasastavau | prācetasastavāḥ |
Vocative | prācetasastava | prācetasastavau | prācetasastavāḥ |
Accusative | prācetasastavam | prācetasastavau | prācetasastavān |
Instrumental | prācetasastavena | prācetasastavābhyām | prācetasastavaiḥ prācetasastavebhiḥ |
Dative | prācetasastavāya | prācetasastavābhyām | prācetasastavebhyaḥ |
Ablative | prācetasastavāt | prācetasastavābhyām | prācetasastavebhyaḥ |
Genitive | prācetasastavasya | prācetasastavayoḥ | prācetasastavānām |
Locative | prācetasastave | prācetasastavayoḥ | prācetasastaveṣu |