Declension table of ?prābodhikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prābodhikaḥ | prābodhikau | prābodhikāḥ |
Vocative | prābodhika | prābodhikau | prābodhikāḥ |
Accusative | prābodhikam | prābodhikau | prābodhikān |
Instrumental | prābodhikena | prābodhikābhyām | prābodhikaiḥ prābodhikebhiḥ |
Dative | prābodhikāya | prābodhikābhyām | prābodhikebhyaḥ |
Ablative | prābodhikāt | prābodhikābhyām | prābodhikebhyaḥ |
Genitive | prābodhikasya | prābodhikayoḥ | prābodhikānām |
Locative | prābodhike | prābodhikayoḥ | prābodhikeṣu |