Declension table of ?prāṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṣṭaḥ | prāṣṭau | prāṣṭāḥ |
Vocative | prāṣṭa | prāṣṭau | prāṣṭāḥ |
Accusative | prāṣṭam | prāṣṭau | prāṣṭān |
Instrumental | prāṣṭena | prāṣṭābhyām | prāṣṭaiḥ prāṣṭebhiḥ |
Dative | prāṣṭāya | prāṣṭābhyām | prāṣṭebhyaḥ |
Ablative | prāṣṭāt | prāṣṭābhyām | prāṣṭebhyaḥ |
Genitive | prāṣṭasya | prāṣṭayoḥ | prāṣṭānām |
Locative | prāṣṭe | prāṣṭayoḥ | prāṣṭeṣu |