Declension table of ?prāṇaprada

Deva

MasculineSingularDualPlural
Nominativeprāṇapradaḥ prāṇapradau prāṇapradāḥ
Vocativeprāṇaprada prāṇapradau prāṇapradāḥ
Accusativeprāṇapradam prāṇapradau prāṇapradān
Instrumentalprāṇapradena prāṇapradābhyām prāṇapradaiḥ prāṇapradebhiḥ
Dativeprāṇapradāya prāṇapradābhyām prāṇapradebhyaḥ
Ablativeprāṇapradāt prāṇapradābhyām prāṇapradebhyaḥ
Genitiveprāṇapradasya prāṇapradayoḥ prāṇapradānām
Locativeprāṇaprade prāṇapradayoḥ prāṇapradeṣu

Compound prāṇaprada -

Adverb -prāṇapradam -prāṇapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria