Declension table of ?prāṇadātṛ

Deva

MasculineSingularDualPlural
Nominativeprāṇadātā prāṇadātārau prāṇadātāraḥ
Vocativeprāṇadātaḥ prāṇadātārau prāṇadātāraḥ
Accusativeprāṇadātāram prāṇadātārau prāṇadātṝn
Instrumentalprāṇadātrā prāṇadātṛbhyām prāṇadātṛbhiḥ
Dativeprāṇadātre prāṇadātṛbhyām prāṇadātṛbhyaḥ
Ablativeprāṇadātuḥ prāṇadātṛbhyām prāṇadātṛbhyaḥ
Genitiveprāṇadātuḥ prāṇadātroḥ prāṇadātṝṇām
Locativeprāṇadātari prāṇadātroḥ prāṇadātṛṣu

Compound prāṇadātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria