Declension table of ?prāṇabhāsvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṇabhāsvān | prāṇabhāsvantau | prāṇabhāsvantaḥ |
Vocative | prāṇabhāsvan | prāṇabhāsvantau | prāṇabhāsvantaḥ |
Accusative | prāṇabhāsvantam | prāṇabhāsvantau | prāṇabhāsvataḥ |
Instrumental | prāṇabhāsvatā | prāṇabhāsvadbhyām | prāṇabhāsvadbhiḥ |
Dative | prāṇabhāsvate | prāṇabhāsvadbhyām | prāṇabhāsvadbhyaḥ |
Ablative | prāṇabhāsvataḥ | prāṇabhāsvadbhyām | prāṇabhāsvadbhyaḥ |
Genitive | prāṇabhāsvataḥ | prāṇabhāsvatoḥ | prāṇabhāsvatām |
Locative | prāṇabhāsvati | prāṇabhāsvatoḥ | prāṇabhāsvatsu |