Declension table of ?prāṇabhāsvat

Deva

MasculineSingularDualPlural
Nominativeprāṇabhāsvān prāṇabhāsvantau prāṇabhāsvantaḥ
Vocativeprāṇabhāsvan prāṇabhāsvantau prāṇabhāsvantaḥ
Accusativeprāṇabhāsvantam prāṇabhāsvantau prāṇabhāsvataḥ
Instrumentalprāṇabhāsvatā prāṇabhāsvadbhyām prāṇabhāsvadbhiḥ
Dativeprāṇabhāsvate prāṇabhāsvadbhyām prāṇabhāsvadbhyaḥ
Ablativeprāṇabhāsvataḥ prāṇabhāsvadbhyām prāṇabhāsvadbhyaḥ
Genitiveprāṇabhāsvataḥ prāṇabhāsvatoḥ prāṇabhāsvatām
Locativeprāṇabhāsvati prāṇabhāsvatoḥ prāṇabhāsvatsu

Compound prāṇabhāsvat -

Adverb -prāṇabhāsvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria