Declension table of ?prāṇādhināthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṇādhināthaḥ | prāṇādhināthau | prāṇādhināthāḥ |
Vocative | prāṇādhinātha | prāṇādhināthau | prāṇādhināthāḥ |
Accusative | prāṇādhinātham | prāṇādhināthau | prāṇādhināthān |
Instrumental | prāṇādhināthena | prāṇādhināthābhyām | prāṇādhināthaiḥ prāṇādhināthebhiḥ |
Dative | prāṇādhināthāya | prāṇādhināthābhyām | prāṇādhināthebhyaḥ |
Ablative | prāṇādhināthāt | prāṇādhināthābhyām | prāṇādhināthebhyaḥ |
Genitive | prāṇādhināthasya | prāṇādhināthayoḥ | prāṇādhināthānām |
Locative | prāṇādhināthe | prāṇādhināthayoḥ | prāṇādhinātheṣu |