Declension table of ?prāṇādhinātha

Deva

MasculineSingularDualPlural
Nominativeprāṇādhināthaḥ prāṇādhināthau prāṇādhināthāḥ
Vocativeprāṇādhinātha prāṇādhināthau prāṇādhināthāḥ
Accusativeprāṇādhinātham prāṇādhināthau prāṇādhināthān
Instrumentalprāṇādhināthena prāṇādhināthābhyām prāṇādhināthaiḥ prāṇādhināthebhiḥ
Dativeprāṇādhināthāya prāṇādhināthābhyām prāṇādhināthebhyaḥ
Ablativeprāṇādhināthāt prāṇādhināthābhyām prāṇādhināthebhyaḥ
Genitiveprāṇādhināthasya prāṇādhināthayoḥ prāṇādhināthānām
Locativeprāṇādhināthe prāṇādhināthayoḥ prāṇādhinātheṣu

Compound prāṇādhinātha -

Adverb -prāṇādhinātham -prāṇādhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria