Declension table of ?prāṇādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṇādaḥ | prāṇādau | prāṇādāḥ |
Vocative | prāṇāda | prāṇādau | prāṇādāḥ |
Accusative | prāṇādam | prāṇādau | prāṇādān |
Instrumental | prāṇādena | prāṇādābhyām | prāṇādaiḥ prāṇādebhiḥ |
Dative | prāṇādāya | prāṇādābhyām | prāṇādebhyaḥ |
Ablative | prāṇādāt | prāṇādābhyām | prāṇādebhyaḥ |
Genitive | prāṇādasya | prāṇādayoḥ | prāṇādānām |
Locative | prāṇāde | prāṇādayoḥ | prāṇādeṣu |